Declension table of ?trivikramabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativetrivikramabhaṭṭaḥ trivikramabhaṭṭau trivikramabhaṭṭāḥ
Vocativetrivikramabhaṭṭa trivikramabhaṭṭau trivikramabhaṭṭāḥ
Accusativetrivikramabhaṭṭam trivikramabhaṭṭau trivikramabhaṭṭān
Instrumentaltrivikramabhaṭṭena trivikramabhaṭṭābhyām trivikramabhaṭṭaiḥ trivikramabhaṭṭebhiḥ
Dativetrivikramabhaṭṭāya trivikramabhaṭṭābhyām trivikramabhaṭṭebhyaḥ
Ablativetrivikramabhaṭṭāt trivikramabhaṭṭābhyām trivikramabhaṭṭebhyaḥ
Genitivetrivikramabhaṭṭasya trivikramabhaṭṭayoḥ trivikramabhaṭṭānām
Locativetrivikramabhaṭṭe trivikramabhaṭṭayoḥ trivikramabhaṭṭeṣu

Compound trivikramabhaṭṭa -

Adverb -trivikramabhaṭṭam -trivikramabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria