Declension table of ?triviṣūka

Deva

NeuterSingularDualPlural
Nominativetriviṣūkam triviṣūke triviṣūkāṇi
Vocativetriviṣūka triviṣūke triviṣūkāṇi
Accusativetriviṣūkam triviṣūke triviṣūkāṇi
Instrumentaltriviṣūkeṇa triviṣūkābhyām triviṣūkaiḥ
Dativetriviṣūkāya triviṣūkābhyām triviṣūkebhyaḥ
Ablativetriviṣūkāt triviṣūkābhyām triviṣūkebhyaḥ
Genitivetriviṣūkasya triviṣūkayoḥ triviṣūkāṇām
Locativetriviṣūke triviṣūkayoḥ triviṣūkeṣu

Compound triviṣūka -

Adverb -triviṣūkam -triviṣūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria