Declension table of ?triviṣṭapasad

Deva

MasculineSingularDualPlural
Nominativetriviṣṭapasat triviṣṭapasadau triviṣṭapasadaḥ
Vocativetriviṣṭapasat triviṣṭapasadau triviṣṭapasadaḥ
Accusativetriviṣṭapasadam triviṣṭapasadau triviṣṭapasadaḥ
Instrumentaltriviṣṭapasadā triviṣṭapasadbhyām triviṣṭapasadbhiḥ
Dativetriviṣṭapasade triviṣṭapasadbhyām triviṣṭapasadbhyaḥ
Ablativetriviṣṭapasadaḥ triviṣṭapasadbhyām triviṣṭapasadbhyaḥ
Genitivetriviṣṭapasadaḥ triviṣṭapasadoḥ triviṣṭapasadām
Locativetriviṣṭapasadi triviṣṭapasadoḥ triviṣṭapasatsu

Compound triviṣṭapasat -

Adverb -triviṣṭapasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria