Declension table of ?triviṣṭabdha

Deva

NeuterSingularDualPlural
Nominativetriviṣṭabdham triviṣṭabdhe triviṣṭabdhāni
Vocativetriviṣṭabdha triviṣṭabdhe triviṣṭabdhāni
Accusativetriviṣṭabdham triviṣṭabdhe triviṣṭabdhāni
Instrumentaltriviṣṭabdhena triviṣṭabdhābhyām triviṣṭabdhaiḥ
Dativetriviṣṭabdhāya triviṣṭabdhābhyām triviṣṭabdhebhyaḥ
Ablativetriviṣṭabdhāt triviṣṭabdhābhyām triviṣṭabdhebhyaḥ
Genitivetriviṣṭabdhasya triviṣṭabdhayoḥ triviṣṭabdhānām
Locativetriviṣṭabdhe triviṣṭabdhayoḥ triviṣṭabdheṣu

Compound triviṣṭabdha -

Adverb -triviṣṭabdham -triviṣṭabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria