Declension table of ?triveṇu

Deva

NeuterSingularDualPlural
Nominativetriveṇu triveṇunī triveṇūni
Vocativetriveṇu triveṇunī triveṇūni
Accusativetriveṇu triveṇunī triveṇūni
Instrumentaltriveṇunā triveṇubhyām triveṇubhiḥ
Dativetriveṇune triveṇubhyām triveṇubhyaḥ
Ablativetriveṇunaḥ triveṇubhyām triveṇubhyaḥ
Genitivetriveṇunaḥ triveṇunoḥ triveṇūnām
Locativetriveṇuni triveṇunoḥ triveṇuṣu

Compound triveṇu -

Adverb -triveṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria