Declension table of ?triveṇu

Deva

MasculineSingularDualPlural
Nominativetriveṇuḥ triveṇū triveṇavaḥ
Vocativetriveṇo triveṇū triveṇavaḥ
Accusativetriveṇum triveṇū triveṇūn
Instrumentaltriveṇunā triveṇubhyām triveṇubhiḥ
Dativetriveṇave triveṇubhyām triveṇubhyaḥ
Ablativetriveṇoḥ triveṇubhyām triveṇubhyaḥ
Genitivetriveṇoḥ triveṇvoḥ triveṇūnām
Locativetriveṇau triveṇvoḥ triveṇuṣu

Compound triveṇu -

Adverb -triveṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria