Declension table of ?trivatsa

Deva

MasculineSingularDualPlural
Nominativetrivatsaḥ trivatsau trivatsāḥ
Vocativetrivatsa trivatsau trivatsāḥ
Accusativetrivatsam trivatsau trivatsān
Instrumentaltrivatsena trivatsābhyām trivatsaiḥ trivatsebhiḥ
Dativetrivatsāya trivatsābhyām trivatsebhyaḥ
Ablativetrivatsāt trivatsābhyām trivatsebhyaḥ
Genitivetrivatsasya trivatsayoḥ trivatsānām
Locativetrivatse trivatsayoḥ trivatseṣu

Compound trivatsa -

Adverb -trivatsam -trivatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria