Declension table of ?trivṛṣan

Deva

MasculineSingularDualPlural
Nominativetrivṛṣā trivṛṣāṇau trivṛṣāṇaḥ
Vocativetrivṛṣan trivṛṣāṇau trivṛṣāṇaḥ
Accusativetrivṛṣāṇam trivṛṣāṇau trivṛṣṇaḥ
Instrumentaltrivṛṣṇā trivṛṣabhyām trivṛṣabhiḥ
Dativetrivṛṣṇe trivṛṣabhyām trivṛṣabhyaḥ
Ablativetrivṛṣṇaḥ trivṛṣabhyām trivṛṣabhyaḥ
Genitivetrivṛṣṇaḥ trivṛṣṇoḥ trivṛṣṇām
Locativetrivṛṣṇi trivṛṣaṇi trivṛṣṇoḥ trivṛṣasu

Compound trivṛṣa -

Adverb -trivṛṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria