Declension table of ?trivṛṣa

Deva

NeuterSingularDualPlural
Nominativetrivṛṣam trivṛṣe trivṛṣāṇi
Vocativetrivṛṣa trivṛṣe trivṛṣāṇi
Accusativetrivṛṣam trivṛṣe trivṛṣāṇi
Instrumentaltrivṛṣeṇa trivṛṣābhyām trivṛṣaiḥ
Dativetrivṛṣāya trivṛṣābhyām trivṛṣebhyaḥ
Ablativetrivṛṣāt trivṛṣābhyām trivṛṣebhyaḥ
Genitivetrivṛṣasya trivṛṣayoḥ trivṛṣāṇām
Locativetrivṛṣe trivṛṣayoḥ trivṛṣeṣu

Compound trivṛṣa -

Adverb -trivṛṣam -trivṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria