Declension table of ?trivṛṣa

Deva

MasculineSingularDualPlural
Nominativetrivṛṣaḥ trivṛṣau trivṛṣāḥ
Vocativetrivṛṣa trivṛṣau trivṛṣāḥ
Accusativetrivṛṣam trivṛṣau trivṛṣān
Instrumentaltrivṛṣeṇa trivṛṣābhyām trivṛṣaiḥ trivṛṣebhiḥ
Dativetrivṛṣāya trivṛṣābhyām trivṛṣebhyaḥ
Ablativetrivṛṣāt trivṛṣābhyām trivṛṣebhyaḥ
Genitivetrivṛṣasya trivṛṣayoḥ trivṛṣāṇām
Locativetrivṛṣe trivṛṣayoḥ trivṛṣeṣu

Compound trivṛṣa -

Adverb -trivṛṣam -trivṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria