Declension table of ?tritakūpa

Deva

MasculineSingularDualPlural
Nominativetritakūpaḥ tritakūpau tritakūpāḥ
Vocativetritakūpa tritakūpau tritakūpāḥ
Accusativetritakūpam tritakūpau tritakūpān
Instrumentaltritakūpena tritakūpābhyām tritakūpaiḥ tritakūpebhiḥ
Dativetritakūpāya tritakūpābhyām tritakūpebhyaḥ
Ablativetritakūpāt tritakūpābhyām tritakūpebhyaḥ
Genitivetritakūpasya tritakūpayoḥ tritakūpānām
Locativetritakūpe tritakūpayoḥ tritakūpeṣu

Compound tritakūpa -

Adverb -tritakūpam -tritakūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria