Declension table of ?tritakṣī

Deva

FeminineSingularDualPlural
Nominativetritakṣī tritakṣyau tritakṣyaḥ
Vocativetritakṣi tritakṣyau tritakṣyaḥ
Accusativetritakṣīm tritakṣyau tritakṣīḥ
Instrumentaltritakṣyā tritakṣībhyām tritakṣībhiḥ
Dativetritakṣyai tritakṣībhyām tritakṣībhyaḥ
Ablativetritakṣyāḥ tritakṣībhyām tritakṣībhyaḥ
Genitivetritakṣyāḥ tritakṣyoḥ tritakṣīṇām
Locativetritakṣyām tritakṣyoḥ tritakṣīṣu

Compound tritakṣi - tritakṣī -

Adverb -tritakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria