Declension table of ?trisaptatā

Deva

FeminineSingularDualPlural
Nominativetrisaptatā trisaptate trisaptatāḥ
Vocativetrisaptate trisaptate trisaptatāḥ
Accusativetrisaptatām trisaptate trisaptatāḥ
Instrumentaltrisaptatayā trisaptatābhyām trisaptatābhiḥ
Dativetrisaptatāyai trisaptatābhyām trisaptatābhyaḥ
Ablativetrisaptatāyāḥ trisaptatābhyām trisaptatābhyaḥ
Genitivetrisaptatāyāḥ trisaptatayoḥ trisaptatānām
Locativetrisaptatāyām trisaptatayoḥ trisaptatāsu

Adverb -trisaptatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria