Declension table of ?trisāman

Deva

NeuterSingularDualPlural
Nominativetrisāma trisāmnī trisāmāni
Vocativetrisāman trisāma trisāmnī trisāmāni
Accusativetrisāma trisāmnī trisāmāni
Instrumentaltrisāmnā trisāmabhyām trisāmabhiḥ
Dativetrisāmne trisāmabhyām trisāmabhyaḥ
Ablativetrisāmnaḥ trisāmabhyām trisāmabhyaḥ
Genitivetrisāmnaḥ trisāmnoḥ trisāmnām
Locativetrisāmni trisāmani trisāmnoḥ trisāmasu

Compound trisāma -

Adverb -trisāma -trisāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria