Declension table of ?trisāhasra

Deva

NeuterSingularDualPlural
Nominativetrisāhasram trisāhasre trisāhasrāṇi
Vocativetrisāhasra trisāhasre trisāhasrāṇi
Accusativetrisāhasram trisāhasre trisāhasrāṇi
Instrumentaltrisāhasreṇa trisāhasrābhyām trisāhasraiḥ
Dativetrisāhasrāya trisāhasrābhyām trisāhasrebhyaḥ
Ablativetrisāhasrāt trisāhasrābhyām trisāhasrebhyaḥ
Genitivetrisāhasrasya trisāhasrayoḥ trisāhasrāṇām
Locativetrisāhasre trisāhasrayoḥ trisāhasreṣu

Compound trisāhasra -

Adverb -trisāhasram -trisāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria