Declension table of ?trirvyūhā

Deva

FeminineSingularDualPlural
Nominativetrirvyūhā trirvyūhe trirvyūhāḥ
Vocativetrirvyūhe trirvyūhe trirvyūhāḥ
Accusativetrirvyūhām trirvyūhe trirvyūhāḥ
Instrumentaltrirvyūhayā trirvyūhābhyām trirvyūhābhiḥ
Dativetrirvyūhāyai trirvyūhābhyām trirvyūhābhyaḥ
Ablativetrirvyūhāyāḥ trirvyūhābhyām trirvyūhābhyaḥ
Genitivetrirvyūhāyāḥ trirvyūhayoḥ trirvyūhāṇām
Locativetrirvyūhāyām trirvyūhayoḥ trirvyūhāsu

Adverb -trirvyūham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria