Declension table of ?tripratiṣṭhitā

Deva

FeminineSingularDualPlural
Nominativetripratiṣṭhitā tripratiṣṭhite tripratiṣṭhitāḥ
Vocativetripratiṣṭhite tripratiṣṭhite tripratiṣṭhitāḥ
Accusativetripratiṣṭhitām tripratiṣṭhite tripratiṣṭhitāḥ
Instrumentaltripratiṣṭhitayā tripratiṣṭhitābhyām tripratiṣṭhitābhiḥ
Dativetripratiṣṭhitāyai tripratiṣṭhitābhyām tripratiṣṭhitābhyaḥ
Ablativetripratiṣṭhitāyāḥ tripratiṣṭhitābhyām tripratiṣṭhitābhyaḥ
Genitivetripratiṣṭhitāyāḥ tripratiṣṭhitayoḥ tripratiṣṭhitānām
Locativetripratiṣṭhitāyām tripratiṣṭhitayoḥ tripratiṣṭhitāsu

Adverb -tripratiṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria