Declension table of ?tripañcāśattamā

Deva

FeminineSingularDualPlural
Nominativetripañcāśattamā tripañcāśattame tripañcāśattamāḥ
Vocativetripañcāśattame tripañcāśattame tripañcāśattamāḥ
Accusativetripañcāśattamām tripañcāśattame tripañcāśattamāḥ
Instrumentaltripañcāśattamayā tripañcāśattamābhyām tripañcāśattamābhiḥ
Dativetripañcāśattamāyai tripañcāśattamābhyām tripañcāśattamābhyaḥ
Ablativetripañcāśattamāyāḥ tripañcāśattamābhyām tripañcāśattamābhyaḥ
Genitivetripañcāśattamāyāḥ tripañcāśattamayoḥ tripañcāśattamānām
Locativetripañcāśattamāyām tripañcāśattamayoḥ tripañcāśattamāsu

Adverb -tripañcāśattamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria