Declension table of ?tripadaprabhṛti

Deva

MasculineSingularDualPlural
Nominativetripadaprabhṛtiḥ tripadaprabhṛtī tripadaprabhṛtayaḥ
Vocativetripadaprabhṛte tripadaprabhṛtī tripadaprabhṛtayaḥ
Accusativetripadaprabhṛtim tripadaprabhṛtī tripadaprabhṛtīn
Instrumentaltripadaprabhṛtinā tripadaprabhṛtibhyām tripadaprabhṛtibhiḥ
Dativetripadaprabhṛtaye tripadaprabhṛtibhyām tripadaprabhṛtibhyaḥ
Ablativetripadaprabhṛteḥ tripadaprabhṛtibhyām tripadaprabhṛtibhyaḥ
Genitivetripadaprabhṛteḥ tripadaprabhṛtyoḥ tripadaprabhṛtīnām
Locativetripadaprabhṛtau tripadaprabhṛtyoḥ tripadaprabhṛtiṣu

Compound tripadaprabhṛti -

Adverb -tripadaprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria