Declension table of ?triniṣka

Deva

MasculineSingularDualPlural
Nominativetriniṣkaḥ triniṣkau triniṣkāḥ
Vocativetriniṣka triniṣkau triniṣkāḥ
Accusativetriniṣkam triniṣkau triniṣkān
Instrumentaltriniṣkeṇa triniṣkābhyām triniṣkaiḥ triniṣkebhiḥ
Dativetriniṣkāya triniṣkābhyām triniṣkebhyaḥ
Ablativetriniṣkāt triniṣkābhyām triniṣkebhyaḥ
Genitivetriniṣkasya triniṣkayoḥ triniṣkāṇām
Locativetriniṣke triniṣkayoḥ triniṣkeṣu

Compound triniṣka -

Adverb -triniṣkam -triniṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria