Declension table of ?trinetracūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativetrinetracūḍāmaṇiḥ trinetracūḍāmaṇī trinetracūḍāmaṇayaḥ
Vocativetrinetracūḍāmaṇe trinetracūḍāmaṇī trinetracūḍāmaṇayaḥ
Accusativetrinetracūḍāmaṇim trinetracūḍāmaṇī trinetracūḍāmaṇīn
Instrumentaltrinetracūḍāmaṇinā trinetracūḍāmaṇibhyām trinetracūḍāmaṇibhiḥ
Dativetrinetracūḍāmaṇaye trinetracūḍāmaṇibhyām trinetracūḍāmaṇibhyaḥ
Ablativetrinetracūḍāmaṇeḥ trinetracūḍāmaṇibhyām trinetracūḍāmaṇibhyaḥ
Genitivetrinetracūḍāmaṇeḥ trinetracūḍāmaṇyoḥ trinetracūḍāmaṇīnām
Locativetrinetracūḍāmaṇau trinetracūḍāmaṇyoḥ trinetracūḍāmaṇiṣu

Compound trinetracūḍāmaṇi -

Adverb -trinetracūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria