Declension table of ?trimaṇḍalapariśuddhā

Deva

FeminineSingularDualPlural
Nominativetrimaṇḍalapariśuddhā trimaṇḍalapariśuddhe trimaṇḍalapariśuddhāḥ
Vocativetrimaṇḍalapariśuddhe trimaṇḍalapariśuddhe trimaṇḍalapariśuddhāḥ
Accusativetrimaṇḍalapariśuddhām trimaṇḍalapariśuddhe trimaṇḍalapariśuddhāḥ
Instrumentaltrimaṇḍalapariśuddhayā trimaṇḍalapariśuddhābhyām trimaṇḍalapariśuddhābhiḥ
Dativetrimaṇḍalapariśuddhāyai trimaṇḍalapariśuddhābhyām trimaṇḍalapariśuddhābhyaḥ
Ablativetrimaṇḍalapariśuddhāyāḥ trimaṇḍalapariśuddhābhyām trimaṇḍalapariśuddhābhyaḥ
Genitivetrimaṇḍalapariśuddhāyāḥ trimaṇḍalapariśuddhayoḥ trimaṇḍalapariśuddhānām
Locativetrimaṇḍalapariśuddhāyām trimaṇḍalapariśuddhayoḥ trimaṇḍalapariśuddhāsu

Adverb -trimaṇḍalapariśuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria