Declension table of ?trimaṇḍalā

Deva

FeminineSingularDualPlural
Nominativetrimaṇḍalā trimaṇḍale trimaṇḍalāḥ
Vocativetrimaṇḍale trimaṇḍale trimaṇḍalāḥ
Accusativetrimaṇḍalām trimaṇḍale trimaṇḍalāḥ
Instrumentaltrimaṇḍalayā trimaṇḍalābhyām trimaṇḍalābhiḥ
Dativetrimaṇḍalāyai trimaṇḍalābhyām trimaṇḍalābhyaḥ
Ablativetrimaṇḍalāyāḥ trimaṇḍalābhyām trimaṇḍalābhyaḥ
Genitivetrimaṇḍalāyāḥ trimaṇḍalayoḥ trimaṇḍalānām
Locativetrimaṇḍalāyām trimaṇḍalayoḥ trimaṇḍalāsu

Adverb -trimaṇḍalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria