Declension table of ?trilokarakṣin

Deva

NeuterSingularDualPlural
Nominativetrilokarakṣi trilokarakṣiṇī trilokarakṣīṇi
Vocativetrilokarakṣin trilokarakṣi trilokarakṣiṇī trilokarakṣīṇi
Accusativetrilokarakṣi trilokarakṣiṇī trilokarakṣīṇi
Instrumentaltrilokarakṣiṇā trilokarakṣibhyām trilokarakṣibhiḥ
Dativetrilokarakṣiṇe trilokarakṣibhyām trilokarakṣibhyaḥ
Ablativetrilokarakṣiṇaḥ trilokarakṣibhyām trilokarakṣibhyaḥ
Genitivetrilokarakṣiṇaḥ trilokarakṣiṇoḥ trilokarakṣiṇām
Locativetrilokarakṣiṇi trilokarakṣiṇoḥ trilokarakṣiṣu

Compound trilokarakṣi -

Adverb -trilokarakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria