Declension table of ?trilokarakṣiṇī

Deva

FeminineSingularDualPlural
Nominativetrilokarakṣiṇī trilokarakṣiṇyau trilokarakṣiṇyaḥ
Vocativetrilokarakṣiṇi trilokarakṣiṇyau trilokarakṣiṇyaḥ
Accusativetrilokarakṣiṇīm trilokarakṣiṇyau trilokarakṣiṇīḥ
Instrumentaltrilokarakṣiṇyā trilokarakṣiṇībhyām trilokarakṣiṇībhiḥ
Dativetrilokarakṣiṇyai trilokarakṣiṇībhyām trilokarakṣiṇībhyaḥ
Ablativetrilokarakṣiṇyāḥ trilokarakṣiṇībhyām trilokarakṣiṇībhyaḥ
Genitivetrilokarakṣiṇyāḥ trilokarakṣiṇyoḥ trilokarakṣiṇīnām
Locativetrilokarakṣiṇyām trilokarakṣiṇyoḥ trilokarakṣiṇīṣu

Compound trilokarakṣiṇi - trilokarakṣiṇī -

Adverb -trilokarakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria