Declension table of ?trilocanatīrtha

Deva

NeuterSingularDualPlural
Nominativetrilocanatīrtham trilocanatīrthe trilocanatīrthāni
Vocativetrilocanatīrtha trilocanatīrthe trilocanatīrthāni
Accusativetrilocanatīrtham trilocanatīrthe trilocanatīrthāni
Instrumentaltrilocanatīrthena trilocanatīrthābhyām trilocanatīrthaiḥ
Dativetrilocanatīrthāya trilocanatīrthābhyām trilocanatīrthebhyaḥ
Ablativetrilocanatīrthāt trilocanatīrthābhyām trilocanatīrthebhyaḥ
Genitivetrilocanatīrthasya trilocanatīrthayoḥ trilocanatīrthānām
Locativetrilocanatīrthe trilocanatīrthayoḥ trilocanatīrtheṣu

Compound trilocanatīrtha -

Adverb -trilocanatīrtham -trilocanatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria