Declension table of ?trilocanadāsa

Deva

MasculineSingularDualPlural
Nominativetrilocanadāsaḥ trilocanadāsau trilocanadāsāḥ
Vocativetrilocanadāsa trilocanadāsau trilocanadāsāḥ
Accusativetrilocanadāsam trilocanadāsau trilocanadāsān
Instrumentaltrilocanadāsena trilocanadāsābhyām trilocanadāsaiḥ trilocanadāsebhiḥ
Dativetrilocanadāsāya trilocanadāsābhyām trilocanadāsebhyaḥ
Ablativetrilocanadāsāt trilocanadāsābhyām trilocanadāsebhyaḥ
Genitivetrilocanadāsasya trilocanadāsayoḥ trilocanadāsānām
Locativetrilocanadāse trilocanadāsayoḥ trilocanadāseṣu

Compound trilocanadāsa -

Adverb -trilocanadāsam -trilocanadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria