Declension table of ?trīṣṭaka

Deva

MasculineSingularDualPlural
Nominativetrīṣṭakaḥ trīṣṭakau trīṣṭakāḥ
Vocativetrīṣṭaka trīṣṭakau trīṣṭakāḥ
Accusativetrīṣṭakam trīṣṭakau trīṣṭakān
Instrumentaltrīṣṭakena trīṣṭakābhyām trīṣṭakaiḥ trīṣṭakebhiḥ
Dativetrīṣṭakāya trīṣṭakābhyām trīṣṭakebhyaḥ
Ablativetrīṣṭakāt trīṣṭakābhyām trīṣṭakebhyaḥ
Genitivetrīṣṭakasya trīṣṭakayoḥ trīṣṭakānām
Locativetrīṣṭake trīṣṭakayoḥ trīṣṭakeṣu

Compound trīṣṭaka -

Adverb -trīṣṭakam -trīṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria