Declension table of ?trihaviṣka

Deva

NeuterSingularDualPlural
Nominativetrihaviṣkam trihaviṣke trihaviṣkāṇi
Vocativetrihaviṣka trihaviṣke trihaviṣkāṇi
Accusativetrihaviṣkam trihaviṣke trihaviṣkāṇi
Instrumentaltrihaviṣkeṇa trihaviṣkābhyām trihaviṣkaiḥ
Dativetrihaviṣkāya trihaviṣkābhyām trihaviṣkebhyaḥ
Ablativetrihaviṣkāt trihaviṣkābhyām trihaviṣkebhyaḥ
Genitivetrihaviṣkasya trihaviṣkayoḥ trihaviṣkāṇām
Locativetrihaviṣke trihaviṣkayoḥ trihaviṣkeṣu

Compound trihaviṣka -

Adverb -trihaviṣkam -trihaviṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria