Declension table of ?triguṇātmaka

Deva

NeuterSingularDualPlural
Nominativetriguṇātmakam triguṇātmake triguṇātmakāni
Vocativetriguṇātmaka triguṇātmake triguṇātmakāni
Accusativetriguṇātmakam triguṇātmake triguṇātmakāni
Instrumentaltriguṇātmakena triguṇātmakābhyām triguṇātmakaiḥ
Dativetriguṇātmakāya triguṇātmakābhyām triguṇātmakebhyaḥ
Ablativetriguṇātmakāt triguṇātmakābhyām triguṇātmakebhyaḥ
Genitivetriguṇātmakasya triguṇātmakayoḥ triguṇātmakānām
Locativetriguṇātmake triguṇātmakayoḥ triguṇātmakeṣu

Compound triguṇātmaka -

Adverb -triguṇātmakam -triguṇātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria