Declension table of ?triguṇākarṇa

Deva

MasculineSingularDualPlural
Nominativetriguṇākarṇaḥ triguṇākarṇau triguṇākarṇāḥ
Vocativetriguṇākarṇa triguṇākarṇau triguṇākarṇāḥ
Accusativetriguṇākarṇam triguṇākarṇau triguṇākarṇān
Instrumentaltriguṇākarṇena triguṇākarṇābhyām triguṇākarṇaiḥ triguṇākarṇebhiḥ
Dativetriguṇākarṇāya triguṇākarṇābhyām triguṇākarṇebhyaḥ
Ablativetriguṇākarṇāt triguṇākarṇābhyām triguṇākarṇebhyaḥ
Genitivetriguṇākarṇasya triguṇākarṇayoḥ triguṇākarṇānām
Locativetriguṇākarṇe triguṇākarṇayoḥ triguṇākarṇeṣu

Compound triguṇākarṇa -

Adverb -triguṇākarṇam -triguṇākarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria