Declension table of ?tridvyekabhojana

Deva

NeuterSingularDualPlural
Nominativetridvyekabhojanam tridvyekabhojane tridvyekabhojanāni
Vocativetridvyekabhojana tridvyekabhojane tridvyekabhojanāni
Accusativetridvyekabhojanam tridvyekabhojane tridvyekabhojanāni
Instrumentaltridvyekabhojanena tridvyekabhojanābhyām tridvyekabhojanaiḥ
Dativetridvyekabhojanāya tridvyekabhojanābhyām tridvyekabhojanebhyaḥ
Ablativetridvyekabhojanāt tridvyekabhojanābhyām tridvyekabhojanebhyaḥ
Genitivetridvyekabhojanasya tridvyekabhojanayoḥ tridvyekabhojanānām
Locativetridvyekabhojane tridvyekabhojanayoḥ tridvyekabhojaneṣu

Compound tridvyekabhojana -

Adverb -tridvyekabhojanam -tridvyekabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria