Declension table of ?tridoṣakṛtā

Deva

FeminineSingularDualPlural
Nominativetridoṣakṛtā tridoṣakṛte tridoṣakṛtāḥ
Vocativetridoṣakṛte tridoṣakṛte tridoṣakṛtāḥ
Accusativetridoṣakṛtām tridoṣakṛte tridoṣakṛtāḥ
Instrumentaltridoṣakṛtayā tridoṣakṛtābhyām tridoṣakṛtābhiḥ
Dativetridoṣakṛtāyai tridoṣakṛtābhyām tridoṣakṛtābhyaḥ
Ablativetridoṣakṛtāyāḥ tridoṣakṛtābhyām tridoṣakṛtābhyaḥ
Genitivetridoṣakṛtāyāḥ tridoṣakṛtayoḥ tridoṣakṛtānām
Locativetridoṣakṛtāyām tridoṣakṛtayoḥ tridoṣakṛtāsu

Adverb -tridoṣakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria