Declension table of ?tridivodbhavā

Deva

FeminineSingularDualPlural
Nominativetridivodbhavā tridivodbhave tridivodbhavāḥ
Vocativetridivodbhave tridivodbhave tridivodbhavāḥ
Accusativetridivodbhavām tridivodbhave tridivodbhavāḥ
Instrumentaltridivodbhavayā tridivodbhavābhyām tridivodbhavābhiḥ
Dativetridivodbhavāyai tridivodbhavābhyām tridivodbhavābhyaḥ
Ablativetridivodbhavāyāḥ tridivodbhavābhyām tridivodbhavābhyaḥ
Genitivetridivodbhavāyāḥ tridivodbhavayoḥ tridivodbhavānām
Locativetridivodbhavāyām tridivodbhavayoḥ tridivodbhavāsu

Adverb -tridivodbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria