Declension table of ?tridhātuśṛṅga

Deva

MasculineSingularDualPlural
Nominativetridhātuśṛṅgaḥ tridhātuśṛṅgau tridhātuśṛṅgāḥ
Vocativetridhātuśṛṅga tridhātuśṛṅgau tridhātuśṛṅgāḥ
Accusativetridhātuśṛṅgam tridhātuśṛṅgau tridhātuśṛṅgān
Instrumentaltridhātuśṛṅgeṇa tridhātuśṛṅgābhyām tridhātuśṛṅgaiḥ tridhātuśṛṅgebhiḥ
Dativetridhātuśṛṅgāya tridhātuśṛṅgābhyām tridhātuśṛṅgebhyaḥ
Ablativetridhātuśṛṅgāt tridhātuśṛṅgābhyām tridhātuśṛṅgebhyaḥ
Genitivetridhātuśṛṅgasya tridhātuśṛṅgayoḥ tridhātuśṛṅgāṇām
Locativetridhātuśṛṅge tridhātuśṛṅgayoḥ tridhātuśṛṅgeṣu

Compound tridhātuśṛṅga -

Adverb -tridhātuśṛṅgam -tridhātuśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria