Declension table of ?tridhātuka

Deva

NeuterSingularDualPlural
Nominativetridhātukam tridhātuke tridhātukāni
Vocativetridhātuka tridhātuke tridhātukāni
Accusativetridhātukam tridhātuke tridhātukāni
Instrumentaltridhātukena tridhātukābhyām tridhātukaiḥ
Dativetridhātukāya tridhātukābhyām tridhātukebhyaḥ
Ablativetridhātukāt tridhātukābhyām tridhātukebhyaḥ
Genitivetridhātukasya tridhātukayoḥ tridhātukānām
Locativetridhātuke tridhātukayoḥ tridhātukeṣu

Compound tridhātuka -

Adverb -tridhātukam -tridhātukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria