Declension table of ?tridaśībhūtā

Deva

FeminineSingularDualPlural
Nominativetridaśībhūtā tridaśībhūte tridaśībhūtāḥ
Vocativetridaśībhūte tridaśībhūte tridaśībhūtāḥ
Accusativetridaśībhūtām tridaśībhūte tridaśībhūtāḥ
Instrumentaltridaśībhūtayā tridaśībhūtābhyām tridaśībhūtābhiḥ
Dativetridaśībhūtāyai tridaśībhūtābhyām tridaśībhūtābhyaḥ
Ablativetridaśībhūtāyāḥ tridaśībhūtābhyām tridaśībhūtābhyaḥ
Genitivetridaśībhūtāyāḥ tridaśībhūtayoḥ tridaśībhūtānām
Locativetridaśībhūtāyām tridaśībhūtayoḥ tridaśībhūtāsu

Adverb -tridaśībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria