Declension table of ?tridaśībhūta

Deva

MasculineSingularDualPlural
Nominativetridaśībhūtaḥ tridaśībhūtau tridaśībhūtāḥ
Vocativetridaśībhūta tridaśībhūtau tridaśībhūtāḥ
Accusativetridaśībhūtam tridaśībhūtau tridaśībhūtān
Instrumentaltridaśībhūtena tridaśībhūtābhyām tridaśībhūtaiḥ tridaśībhūtebhiḥ
Dativetridaśībhūtāya tridaśībhūtābhyām tridaśībhūtebhyaḥ
Ablativetridaśībhūtāt tridaśībhūtābhyām tridaśībhūtebhyaḥ
Genitivetridaśībhūtasya tridaśībhūtayoḥ tridaśībhūtānām
Locativetridaśībhūte tridaśībhūtayoḥ tridaśībhūteṣu

Compound tridaśībhūta -

Adverb -tridaśībhūtam -tridaśībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria