Declension table of ?tridaśeśvaradviṣ

Deva

MasculineSingularDualPlural
Nominativetridaśeśvaradviṭ tridaśeśvaradviṣau tridaśeśvaradviṣaḥ
Vocativetridaśeśvaradviṭ tridaśeśvaradviṣau tridaśeśvaradviṣaḥ
Accusativetridaśeśvaradviṣam tridaśeśvaradviṣau tridaśeśvaradviṣaḥ
Instrumentaltridaśeśvaradviṣā tridaśeśvaradviḍbhyām tridaśeśvaradviḍbhiḥ
Dativetridaśeśvaradviṣe tridaśeśvaradviḍbhyām tridaśeśvaradviḍbhyaḥ
Ablativetridaśeśvaradviṣaḥ tridaśeśvaradviḍbhyām tridaśeśvaradviḍbhyaḥ
Genitivetridaśeśvaradviṣaḥ tridaśeśvaradviṣoḥ tridaśeśvaradviṣām
Locativetridaśeśvaradviṣi tridaśeśvaradviṣoḥ tridaśeśvaradviṭsu

Compound tridaśeśvaradviṭ -

Adverb -tridaśeśvaradviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria