Declension table of ?tridaśāyanā

Deva

FeminineSingularDualPlural
Nominativetridaśāyanā tridaśāyane tridaśāyanāḥ
Vocativetridaśāyane tridaśāyane tridaśāyanāḥ
Accusativetridaśāyanām tridaśāyane tridaśāyanāḥ
Instrumentaltridaśāyanayā tridaśāyanābhyām tridaśāyanābhiḥ
Dativetridaśāyanāyai tridaśāyanābhyām tridaśāyanābhyaḥ
Ablativetridaśāyanāyāḥ tridaśāyanābhyām tridaśāyanābhyaḥ
Genitivetridaśāyanāyāḥ tridaśāyanayoḥ tridaśāyanānām
Locativetridaśāyanāyām tridaśāyanayoḥ tridaśāyanāsu

Adverb -tridaśāyanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria