Declension table of tridaṇḍin

Deva

MasculineSingularDualPlural
Nominativetridaṇḍī tridaṇḍinau tridaṇḍinaḥ
Vocativetridaṇḍin tridaṇḍinau tridaṇḍinaḥ
Accusativetridaṇḍinam tridaṇḍinau tridaṇḍinaḥ
Instrumentaltridaṇḍinā tridaṇḍibhyām tridaṇḍibhiḥ
Dativetridaṇḍine tridaṇḍibhyām tridaṇḍibhyaḥ
Ablativetridaṇḍinaḥ tridaṇḍibhyām tridaṇḍibhyaḥ
Genitivetridaṇḍinaḥ tridaṇḍinoḥ tridaṇḍinām
Locativetridaṇḍini tridaṇḍinoḥ tridaṇḍiṣu

Compound tridaṇḍi -

Adverb -tridaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria