Declension table of ?tricakṣus

Deva

MasculineSingularDualPlural
Nominativetricakṣuḥ tricakṣuṣau tricakṣuṣaḥ
Vocativetricakṣuḥ tricakṣuṣau tricakṣuṣaḥ
Accusativetricakṣuṣam tricakṣuṣau tricakṣuṣaḥ
Instrumentaltricakṣuṣā tricakṣurbhyām tricakṣurbhiḥ
Dativetricakṣuṣe tricakṣurbhyām tricakṣurbhyaḥ
Ablativetricakṣuṣaḥ tricakṣurbhyām tricakṣurbhyaḥ
Genitivetricakṣuṣaḥ tricakṣuṣoḥ tricakṣuṣām
Locativetricakṣuṣi tricakṣuṣoḥ tricakṣuḥṣu

Compound tricakṣus -

Adverb -tricakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria