Declension table of ?tribhuvanaprabhā

Deva

FeminineSingularDualPlural
Nominativetribhuvanaprabhā tribhuvanaprabhe tribhuvanaprabhāḥ
Vocativetribhuvanaprabhe tribhuvanaprabhe tribhuvanaprabhāḥ
Accusativetribhuvanaprabhām tribhuvanaprabhe tribhuvanaprabhāḥ
Instrumentaltribhuvanaprabhayā tribhuvanaprabhābhyām tribhuvanaprabhābhiḥ
Dativetribhuvanaprabhāyai tribhuvanaprabhābhyām tribhuvanaprabhābhyaḥ
Ablativetribhuvanaprabhāyāḥ tribhuvanaprabhābhyām tribhuvanaprabhābhyaḥ
Genitivetribhuvanaprabhāyāḥ tribhuvanaprabhayoḥ tribhuvanaprabhāṇām
Locativetribhuvanaprabhāyām tribhuvanaprabhayoḥ tribhuvanaprabhāsu

Adverb -tribhuvanaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria