Declension table of tribhuja

Deva

NeuterSingularDualPlural
Nominativetribhujam tribhuje tribhujāni
Vocativetribhuja tribhuje tribhujāni
Accusativetribhujam tribhuje tribhujāni
Instrumentaltribhujena tribhujābhyām tribhujaiḥ
Dativetribhujāya tribhujābhyām tribhujebhyaḥ
Ablativetribhujāt tribhujābhyām tribhujebhyaḥ
Genitivetribhujasya tribhujayoḥ tribhujānām
Locativetribhuje tribhujayoḥ tribhujeṣu

Compound tribhuja -

Adverb -tribhujam -tribhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria