Declension table of ?triṣavaṇa

Deva

MasculineSingularDualPlural
Nominativetriṣavaṇaḥ triṣavaṇau triṣavaṇāḥ
Vocativetriṣavaṇa triṣavaṇau triṣavaṇāḥ
Accusativetriṣavaṇam triṣavaṇau triṣavaṇān
Instrumentaltriṣavaṇena triṣavaṇābhyām triṣavaṇaiḥ triṣavaṇebhiḥ
Dativetriṣavaṇāya triṣavaṇābhyām triṣavaṇebhyaḥ
Ablativetriṣavaṇāt triṣavaṇābhyām triṣavaṇebhyaḥ
Genitivetriṣavaṇasya triṣavaṇayoḥ triṣavaṇānām
Locativetriṣavaṇe triṣavaṇayoḥ triṣavaṇeṣu

Compound triṣavaṇa -

Adverb -triṣavaṇam -triṣavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria