Declension table of ?triṣadhastha

Deva

NeuterSingularDualPlural
Nominativetriṣadhastham triṣadhasthe triṣadhasthāni
Vocativetriṣadhastha triṣadhasthe triṣadhasthāni
Accusativetriṣadhastham triṣadhasthe triṣadhasthāni
Instrumentaltriṣadhasthena triṣadhasthābhyām triṣadhasthaiḥ
Dativetriṣadhasthāya triṣadhasthābhyām triṣadhasthebhyaḥ
Ablativetriṣadhasthāt triṣadhasthābhyām triṣadhasthebhyaḥ
Genitivetriṣadhasthasya triṣadhasthayoḥ triṣadhasthānām
Locativetriṣadhasthe triṣadhasthayoḥ triṣadhastheṣu

Compound triṣadhastha -

Adverb -triṣadhastham -triṣadhasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria