Declension table of ?triṣṭupchandasā

Deva

FeminineSingularDualPlural
Nominativetriṣṭupchandasā triṣṭupchandase triṣṭupchandasāḥ
Vocativetriṣṭupchandase triṣṭupchandase triṣṭupchandasāḥ
Accusativetriṣṭupchandasām triṣṭupchandase triṣṭupchandasāḥ
Instrumentaltriṣṭupchandasayā triṣṭupchandasābhyām triṣṭupchandasābhiḥ
Dativetriṣṭupchandasāyai triṣṭupchandasābhyām triṣṭupchandasābhyaḥ
Ablativetriṣṭupchandasāyāḥ triṣṭupchandasābhyām triṣṭupchandasābhyaḥ
Genitivetriṣṭupchandasāyāḥ triṣṭupchandasayoḥ triṣṭupchandasānām
Locativetriṣṭupchandasāyām triṣṭupchandasayoḥ triṣṭupchandasāsu

Adverb -triṣṭupchandasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria