Declension table of ?triṣṭoma

Deva

MasculineSingularDualPlural
Nominativetriṣṭomaḥ triṣṭomau triṣṭomāḥ
Vocativetriṣṭoma triṣṭomau triṣṭomāḥ
Accusativetriṣṭomam triṣṭomau triṣṭomān
Instrumentaltriṣṭomena triṣṭomābhyām triṣṭomaiḥ triṣṭomebhiḥ
Dativetriṣṭomāya triṣṭomābhyām triṣṭomebhyaḥ
Ablativetriṣṭomāt triṣṭomābhyām triṣṭomebhyaḥ
Genitivetriṣṭomasya triṣṭomayoḥ triṣṭomānām
Locativetriṣṭome triṣṭomayoḥ triṣṭomeṣu

Compound triṣṭoma -

Adverb -triṣṭomam -triṣṭomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria