Declension table of ?triṇavasāhasrī

Deva

FeminineSingularDualPlural
Nominativetriṇavasāhasrī triṇavasāhasryau triṇavasāhasryaḥ
Vocativetriṇavasāhasri triṇavasāhasryau triṇavasāhasryaḥ
Accusativetriṇavasāhasrīm triṇavasāhasryau triṇavasāhasrīḥ
Instrumentaltriṇavasāhasryā triṇavasāhasrībhyām triṇavasāhasrībhiḥ
Dativetriṇavasāhasryai triṇavasāhasrībhyām triṇavasāhasrībhyaḥ
Ablativetriṇavasāhasryāḥ triṇavasāhasrībhyām triṇavasāhasrībhyaḥ
Genitivetriṇavasāhasryāḥ triṇavasāhasryoḥ triṇavasāhasrīṇām
Locativetriṇavasāhasryām triṇavasāhasryoḥ triṇavasāhasrīṣu

Compound triṇavasāhasri - triṇavasāhasrī -

Adverb -triṇavasāhasri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria