Declension table of ?triṇavātmaka

Deva

NeuterSingularDualPlural
Nominativetriṇavātmakam triṇavātmake triṇavātmakāni
Vocativetriṇavātmaka triṇavātmake triṇavātmakāni
Accusativetriṇavātmakam triṇavātmake triṇavātmakāni
Instrumentaltriṇavātmakena triṇavātmakābhyām triṇavātmakaiḥ
Dativetriṇavātmakāya triṇavātmakābhyām triṇavātmakebhyaḥ
Ablativetriṇavātmakāt triṇavātmakābhyām triṇavātmakebhyaḥ
Genitivetriṇavātmakasya triṇavātmakayoḥ triṇavātmakānām
Locativetriṇavātmake triṇavātmakayoḥ triṇavātmakeṣu

Compound triṇavātmaka -

Adverb -triṇavātmakam -triṇavātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria